Declension table of ?abhakṣyabhakṣin

Deva

NeuterSingularDualPlural
Nominativeabhakṣyabhakṣi abhakṣyabhakṣiṇī abhakṣyabhakṣīṇi
Vocativeabhakṣyabhakṣin abhakṣyabhakṣi abhakṣyabhakṣiṇī abhakṣyabhakṣīṇi
Accusativeabhakṣyabhakṣi abhakṣyabhakṣiṇī abhakṣyabhakṣīṇi
Instrumentalabhakṣyabhakṣiṇā abhakṣyabhakṣibhyām abhakṣyabhakṣibhiḥ
Dativeabhakṣyabhakṣiṇe abhakṣyabhakṣibhyām abhakṣyabhakṣibhyaḥ
Ablativeabhakṣyabhakṣiṇaḥ abhakṣyabhakṣibhyām abhakṣyabhakṣibhyaḥ
Genitiveabhakṣyabhakṣiṇaḥ abhakṣyabhakṣiṇoḥ abhakṣyabhakṣiṇām
Locativeabhakṣyabhakṣiṇi abhakṣyabhakṣiṇoḥ abhakṣyabhakṣiṣu

Compound abhakṣyabhakṣi -

Adverb -abhakṣyabhakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria