सुबन्तावली ?अभक्ष्यभक्षिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअभक्ष्यभक्षि अभक्ष्यभक्षिणी अभक्ष्यभक्षीणि
सम्बोधनम्अभक्ष्यभक्षिन् अभक्ष्यभक्षि अभक्ष्यभक्षिणी अभक्ष्यभक्षीणि
द्वितीयाअभक्ष्यभक्षि अभक्ष्यभक्षिणी अभक्ष्यभक्षीणि
तृतीयाअभक्ष्यभक्षिणा अभक्ष्यभक्षिभ्याम् अभक्ष्यभक्षिभिः
चतुर्थीअभक्ष्यभक्षिणे अभक्ष्यभक्षिभ्याम् अभक्ष्यभक्षिभ्यः
पञ्चमीअभक्ष्यभक्षिणः अभक्ष्यभक्षिभ्याम् अभक्ष्यभक्षिभ्यः
षष्ठीअभक्ष्यभक्षिणः अभक्ष्यभक्षिणोः अभक्ष्यभक्षिणाम्
सप्तमीअभक्ष्यभक्षिणि अभक्ष्यभक्षिणोः अभक्ष्यभक्षिषु

समास अभक्ष्यभक्षि

अव्यय ॰अभक्ष्यभक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria