Declension table of ?abhakṣyabhakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeabhakṣyabhakṣaṇam abhakṣyabhakṣaṇe abhakṣyabhakṣaṇāni
Vocativeabhakṣyabhakṣaṇa abhakṣyabhakṣaṇe abhakṣyabhakṣaṇāni
Accusativeabhakṣyabhakṣaṇam abhakṣyabhakṣaṇe abhakṣyabhakṣaṇāni
Instrumentalabhakṣyabhakṣaṇena abhakṣyabhakṣaṇābhyām abhakṣyabhakṣaṇaiḥ
Dativeabhakṣyabhakṣaṇāya abhakṣyabhakṣaṇābhyām abhakṣyabhakṣaṇebhyaḥ
Ablativeabhakṣyabhakṣaṇāt abhakṣyabhakṣaṇābhyām abhakṣyabhakṣaṇebhyaḥ
Genitiveabhakṣyabhakṣaṇasya abhakṣyabhakṣaṇayoḥ abhakṣyabhakṣaṇānām
Locativeabhakṣyabhakṣaṇe abhakṣyabhakṣaṇayoḥ abhakṣyabhakṣaṇeṣu

Compound abhakṣyabhakṣaṇa -

Adverb -abhakṣyabhakṣaṇam -abhakṣyabhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria