सुबन्तावली ?अभक्ष्यभक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअभक्ष्यभक्षणम् अभक्ष्यभक्षणे अभक्ष्यभक्षणानि
सम्बोधनम्अभक्ष्यभक्षण अभक्ष्यभक्षणे अभक्ष्यभक्षणानि
द्वितीयाअभक्ष्यभक्षणम् अभक्ष्यभक्षणे अभक्ष्यभक्षणानि
तृतीयाअभक्ष्यभक्षणेन अभक्ष्यभक्षणाभ्याम् अभक्ष्यभक्षणैः
चतुर्थीअभक्ष्यभक्षणाय अभक्ष्यभक्षणाभ्याम् अभक्ष्यभक्षणेभ्यः
पञ्चमीअभक्ष्यभक्षणात् अभक्ष्यभक्षणाभ्याम् अभक्ष्यभक्षणेभ्यः
षष्ठीअभक्ष्यभक्षणस्य अभक्ष्यभक्षणयोः अभक्ष्यभक्षणानाम्
सप्तमीअभक्ष्यभक्षणे अभक्ष्यभक्षणयोः अभक्ष्यभक्षणेषु

समास अभक्ष्यभक्षण

अव्यय ॰अभक्ष्यभक्षणम् ॰अभक्ष्यभक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria