Declension table of abhagna

Deva

NeuterSingularDualPlural
Nominativeabhagnam abhagne abhagnāni
Vocativeabhagna abhagne abhagnāni
Accusativeabhagnam abhagne abhagnāni
Instrumentalabhagnena abhagnābhyām abhagnaiḥ
Dativeabhagnāya abhagnābhyām abhagnebhyaḥ
Ablativeabhagnāt abhagnābhyām abhagnebhyaḥ
Genitiveabhagnasya abhagnayoḥ abhagnānām
Locativeabhagne abhagnayoḥ abhagneṣu

Compound abhagna -

Adverb -abhagnam -abhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria