Declension table of ?abhaga

Deva

MasculineSingularDualPlural
Nominativeabhagaḥ abhagau abhagāḥ
Vocativeabhaga abhagau abhagāḥ
Accusativeabhagam abhagau abhagān
Instrumentalabhagena abhagābhyām abhagaiḥ abhagebhiḥ
Dativeabhagāya abhagābhyām abhagebhyaḥ
Ablativeabhagāt abhagābhyām abhagebhyaḥ
Genitiveabhagasya abhagayoḥ abhagānām
Locativeabhage abhagayoḥ abhageṣu

Compound abhaga -

Adverb -abhagam -abhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria