सुबन्तावली ?अभग

Roma

पुमान्एकद्विबहु
प्रथमाअभगः अभगौ अभगाः
सम्बोधनम्अभग अभगौ अभगाः
द्वितीयाअभगम् अभगौ अभगान्
तृतीयाअभगेन अभगाभ्याम् अभगैः अभगेभिः
चतुर्थीअभगाय अभगाभ्याम् अभगेभ्यः
पञ्चमीअभगात् अभगाभ्याम् अभगेभ्यः
षष्ठीअभगस्य अभगयोः अभगानाम्
सप्तमीअभगे अभगयोः अभगेषु

समास अभग

अव्यय ॰अभगम् ॰अभगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria