Declension table of ?abalavat

Deva

NeuterSingularDualPlural
Nominativeabalavat abalavantī abalavatī abalavanti
Vocativeabalavat abalavantī abalavatī abalavanti
Accusativeabalavat abalavantī abalavatī abalavanti
Instrumentalabalavatā abalavadbhyām abalavadbhiḥ
Dativeabalavate abalavadbhyām abalavadbhyaḥ
Ablativeabalavataḥ abalavadbhyām abalavadbhyaḥ
Genitiveabalavataḥ abalavatoḥ abalavatām
Locativeabalavati abalavatoḥ abalavatsu

Adverb -abalavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria