सुबन्तावली ?अबलवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअबलवत् अबलवन्ती अबलवती अबलवन्ति
सम्बोधनम्अबलवत् अबलवन्ती अबलवती अबलवन्ति
द्वितीयाअबलवत् अबलवन्ती अबलवती अबलवन्ति
तृतीयाअबलवता अबलवद्भ्याम् अबलवद्भिः
चतुर्थीअबलवते अबलवद्भ्याम् अबलवद्भ्यः
पञ्चमीअबलवतः अबलवद्भ्याम् अबलवद्भ्यः
षष्ठीअबलवतः अबलवतोः अबलवताम्
सप्तमीअबलवति अबलवतोः अबलवत्सु

अव्यय ॰अबलवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria