Declension table of ?abalavat

Deva

MasculineSingularDualPlural
Nominativeabalavān abalavantau abalavantaḥ
Vocativeabalavan abalavantau abalavantaḥ
Accusativeabalavantam abalavantau abalavataḥ
Instrumentalabalavatā abalavadbhyām abalavadbhiḥ
Dativeabalavate abalavadbhyām abalavadbhyaḥ
Ablativeabalavataḥ abalavadbhyām abalavadbhyaḥ
Genitiveabalavataḥ abalavatoḥ abalavatām
Locativeabalavati abalavatoḥ abalavatsu

Compound abalavat -

Adverb -abalavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria