सुबन्तावली ?अबलवत्

Roma

पुमान्एकद्विबहु
प्रथमाअबलवान् अबलवन्तौ अबलवन्तः
सम्बोधनम्अबलवन् अबलवन्तौ अबलवन्तः
द्वितीयाअबलवन्तम् अबलवन्तौ अबलवतः
तृतीयाअबलवता अबलवद्भ्याम् अबलवद्भिः
चतुर्थीअबलवते अबलवद्भ्याम् अबलवद्भ्यः
पञ्चमीअबलवतः अबलवद्भ्याम् अबलवद्भ्यः
षष्ठीअबलवतः अबलवतोः अबलवताम्
सप्तमीअबलवति अबलवतोः अबलवत्सु

समास अबलवत्

अव्यय ॰अबलवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria