Declension table of ?abadhya

Deva

MasculineSingularDualPlural
Nominativeabadhyaḥ abadhyau abadhyāḥ
Vocativeabadhya abadhyau abadhyāḥ
Accusativeabadhyam abadhyau abadhyān
Instrumentalabadhyena abadhyābhyām abadhyaiḥ abadhyebhiḥ
Dativeabadhyāya abadhyābhyām abadhyebhyaḥ
Ablativeabadhyāt abadhyābhyām abadhyebhyaḥ
Genitiveabadhyasya abadhyayoḥ abadhyānām
Locativeabadhye abadhyayoḥ abadhyeṣu

Compound abadhya -

Adverb -abadhyam -abadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria