सुबन्तावली ?अबध्य

Roma

पुमान्एकद्विबहु
प्रथमाअबध्यः अबध्यौ अबध्याः
सम्बोधनम्अबध्य अबध्यौ अबध्याः
द्वितीयाअबध्यम् अबध्यौ अबध्यान्
तृतीयाअबध्येन अबध्याभ्याम् अबध्यैः अबध्येभिः
चतुर्थीअबध्याय अबध्याभ्याम् अबध्येभ्यः
पञ्चमीअबध्यात् अबध्याभ्याम् अबध्येभ्यः
षष्ठीअबध्यस्य अबध्ययोः अबध्यानाम्
सप्तमीअबध्ये अबध्ययोः अबध्येषु

समास अबध्य

अव्यय ॰अबध्यम् ॰अबध्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria