Declension table of ?abāndhavakṛtā

Deva

FeminineSingularDualPlural
Nominativeabāndhavakṛtā abāndhavakṛte abāndhavakṛtāḥ
Vocativeabāndhavakṛte abāndhavakṛte abāndhavakṛtāḥ
Accusativeabāndhavakṛtām abāndhavakṛte abāndhavakṛtāḥ
Instrumentalabāndhavakṛtayā abāndhavakṛtābhyām abāndhavakṛtābhiḥ
Dativeabāndhavakṛtāyai abāndhavakṛtābhyām abāndhavakṛtābhyaḥ
Ablativeabāndhavakṛtāyāḥ abāndhavakṛtābhyām abāndhavakṛtābhyaḥ
Genitiveabāndhavakṛtāyāḥ abāndhavakṛtayoḥ abāndhavakṛtānām
Locativeabāndhavakṛtāyām abāndhavakṛtayoḥ abāndhavakṛtāsu

Adverb -abāndhavakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria