सुबन्तावली ?अबान्धवकृता

Roma

स्त्रीएकद्विबहु
प्रथमाअबान्धवकृता अबान्धवकृते अबान्धवकृताः
सम्बोधनम्अबान्धवकृते अबान्धवकृते अबान्धवकृताः
द्वितीयाअबान्धवकृताम् अबान्धवकृते अबान्धवकृताः
तृतीयाअबान्धवकृतया अबान्धवकृताभ्याम् अबान्धवकृताभिः
चतुर्थीअबान्धवकृतायै अबान्धवकृताभ्याम् अबान्धवकृताभ्यः
पञ्चमीअबान्धवकृतायाः अबान्धवकृताभ्याम् अबान्धवकृताभ्यः
षष्ठीअबान्धवकृतायाः अबान्धवकृतयोः अबान्धवकृतानाम्
सप्तमीअबान्धवकृतायाम् अबान्धवकृतयोः अबान्धवकृतासु

अव्यय ॰अबान्धवकृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria