Declension table of ?abaṇḍa

Deva

MasculineSingularDualPlural
Nominativeabaṇḍaḥ abaṇḍau abaṇḍāḥ
Vocativeabaṇḍa abaṇḍau abaṇḍāḥ
Accusativeabaṇḍam abaṇḍau abaṇḍān
Instrumentalabaṇḍena abaṇḍābhyām abaṇḍaiḥ abaṇḍebhiḥ
Dativeabaṇḍāya abaṇḍābhyām abaṇḍebhyaḥ
Ablativeabaṇḍāt abaṇḍābhyām abaṇḍebhyaḥ
Genitiveabaṇḍasya abaṇḍayoḥ abaṇḍānām
Locativeabaṇḍe abaṇḍayoḥ abaṇḍeṣu

Compound abaṇḍa -

Adverb -abaṇḍam -abaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria