सुबन्तावली ?अबण्ड

Roma

पुमान्एकद्विबहु
प्रथमाअबण्डः अबण्डौ अबण्डाः
सम्बोधनम्अबण्ड अबण्डौ अबण्डाः
द्वितीयाअबण्डम् अबण्डौ अबण्डान्
तृतीयाअबण्डेन अबण्डाभ्याम् अबण्डैः अबण्डेभिः
चतुर्थीअबण्डाय अबण्डाभ्याम् अबण्डेभ्यः
पञ्चमीअबण्डात् अबण्डाभ्याम् अबण्डेभ्यः
षष्ठीअबण्डस्य अबण्डयोः अबण्डानाम्
सप्तमीअबण्डे अबण्डयोः अबण्डेषु

समास अबण्ड

अव्यय ॰अबण्डम् ॰अबण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria