Declension table of āñjasa

Deva

NeuterSingularDualPlural
Nominativeāñjasam āñjase āñjasāni
Vocativeāñjasa āñjase āñjasāni
Accusativeāñjasam āñjase āñjasāni
Instrumentalāñjasena āñjasābhyām āñjasaiḥ
Dativeāñjasāya āñjasābhyām āñjasebhyaḥ
Ablativeāñjasāt āñjasābhyām āñjasebhyaḥ
Genitiveāñjasasya āñjasayoḥ āñjasānām
Locativeāñjase āñjasayoḥ āñjaseṣu

Compound āñjasa -

Adverb -āñjasam -āñjasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria