Declension table of āñjasa

Deva

MasculineSingularDualPlural
Nominativeāñjasaḥ āñjasau āñjasāḥ
Vocativeāñjasa āñjasau āñjasāḥ
Accusativeāñjasam āñjasau āñjasān
Instrumentalāñjasena āñjasābhyām āñjasaiḥ āñjasebhiḥ
Dativeāñjasāya āñjasābhyām āñjasebhyaḥ
Ablativeāñjasāt āñjasābhyām āñjasebhyaḥ
Genitiveāñjasasya āñjasayoḥ āñjasānām
Locativeāñjase āñjasayoḥ āñjaseṣu

Compound āñjasa -

Adverb -āñjasam -āñjasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria