Declension table of āñjanābhyañjanīyā

Deva

FeminineSingularDualPlural
Nominativeāñjanābhyañjanīyā āñjanābhyañjanīye āñjanābhyañjanīyāḥ
Vocativeāñjanābhyañjanīye āñjanābhyañjanīye āñjanābhyañjanīyāḥ
Accusativeāñjanābhyañjanīyām āñjanābhyañjanīye āñjanābhyañjanīyāḥ
Instrumentalāñjanābhyañjanīyayā āñjanābhyañjanīyābhyām āñjanābhyañjanīyābhiḥ
Dativeāñjanābhyañjanīyāyai āñjanābhyañjanīyābhyām āñjanābhyañjanīyābhyaḥ
Ablativeāñjanābhyañjanīyāyāḥ āñjanābhyañjanīyābhyām āñjanābhyañjanīyābhyaḥ
Genitiveāñjanābhyañjanīyāyāḥ āñjanābhyañjanīyayoḥ āñjanābhyañjanīyānām
Locativeāñjanābhyañjanīyāyām āñjanābhyañjanīyayoḥ āñjanābhyañjanīyāsu

Adverb -āñjanābhyañjanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria