सुबन्तावली ?आञ्जनाभ्यञ्जनीया

Roma

स्त्रीएकद्विबहु
प्रथमाआञ्जनाभ्यञ्जनीया आञ्जनाभ्यञ्जनीये आञ्जनाभ्यञ्जनीयाः
सम्बोधनम्आञ्जनाभ्यञ्जनीये आञ्जनाभ्यञ्जनीये आञ्जनाभ्यञ्जनीयाः
द्वितीयाआञ्जनाभ्यञ्जनीयाम् आञ्जनाभ्यञ्जनीये आञ्जनाभ्यञ्जनीयाः
तृतीयाआञ्जनाभ्यञ्जनीयया आञ्जनाभ्यञ्जनीयाभ्याम् आञ्जनाभ्यञ्जनीयाभिः
चतुर्थीआञ्जनाभ्यञ्जनीयायै आञ्जनाभ्यञ्जनीयाभ्याम् आञ्जनाभ्यञ्जनीयाभ्यः
पञ्चमीआञ्जनाभ्यञ्जनीयायाः आञ्जनाभ्यञ्जनीयाभ्याम् आञ्जनाभ्यञ्जनीयाभ्यः
षष्ठीआञ्जनाभ्यञ्जनीयायाः आञ्जनाभ्यञ्जनीययोः आञ्जनाभ्यञ्जनीयानाम्
सप्तमीआञ्जनाभ्यञ्जनीयायाम् आञ्जनाभ्यञ्जनीययोः आञ्जनाभ्यञ्जनीयासु

अव्यय ॰आञ्जनाभ्यञ्जनीयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria