Declension table of āñjanābhyañjana

Deva

NeuterSingularDualPlural
Nominativeāñjanābhyañjanam āñjanābhyañjane āñjanābhyañjanāni
Vocativeāñjanābhyañjana āñjanābhyañjane āñjanābhyañjanāni
Accusativeāñjanābhyañjanam āñjanābhyañjane āñjanābhyañjanāni
Instrumentalāñjanābhyañjanena āñjanābhyañjanābhyām āñjanābhyañjanaiḥ
Dativeāñjanābhyañjanāya āñjanābhyañjanābhyām āñjanābhyañjanebhyaḥ
Ablativeāñjanābhyañjanāt āñjanābhyañjanābhyām āñjanābhyañjanebhyaḥ
Genitiveāñjanābhyañjanasya āñjanābhyañjanayoḥ āñjanābhyañjanānām
Locativeāñjanābhyañjane āñjanābhyañjanayoḥ āñjanābhyañjaneṣu

Compound āñjanābhyañjana -

Adverb -āñjanābhyañjanam -āñjanābhyañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria