Declension table of āñjana

Deva

NeuterSingularDualPlural
Nominativeāñjanam āñjane āñjanāni
Vocativeāñjana āñjane āñjanāni
Accusativeāñjanam āñjane āñjanāni
Instrumentalāñjanena āñjanābhyām āñjanaiḥ
Dativeāñjanāya āñjanābhyām āñjanebhyaḥ
Ablativeāñjanāt āñjanābhyām āñjanebhyaḥ
Genitiveāñjanasya āñjanayoḥ āñjanānām
Locativeāñjane āñjanayoḥ āñjaneṣu

Compound āñjana -

Adverb -āñjanam -āñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria