Declension table of āśvina

Deva

NeuterSingularDualPlural
Nominativeāśvinam āśvine āśvināni
Vocativeāśvina āśvine āśvināni
Accusativeāśvinam āśvine āśvināni
Instrumentalāśvinena āśvinābhyām āśvinaiḥ
Dativeāśvināya āśvinābhyām āśvinebhyaḥ
Ablativeāśvināt āśvinābhyām āśvinebhyaḥ
Genitiveāśvinasya āśvinayoḥ āśvinānām
Locativeāśvine āśvinayoḥ āśvineṣu

Compound āśvina -

Adverb -āśvinam -āśvināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria