Declension table of āśvayujī

Deva

FeminineSingularDualPlural
Nominativeāśvayujī āśvayujyau āśvayujyaḥ
Vocativeāśvayuji āśvayujyau āśvayujyaḥ
Accusativeāśvayujīm āśvayujyau āśvayujīḥ
Instrumentalāśvayujyā āśvayujībhyām āśvayujībhiḥ
Dativeāśvayujyai āśvayujībhyām āśvayujībhyaḥ
Ablativeāśvayujyāḥ āśvayujībhyām āśvayujībhyaḥ
Genitiveāśvayujyāḥ āśvayujyoḥ āśvayujīnām
Locativeāśvayujyām āśvayujyoḥ āśvayujīṣu

Compound āśvayuji - āśvayujī -

Adverb -āśvayuji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria