Declension table of āśvayuja

Deva

NeuterSingularDualPlural
Nominativeāśvayujam āśvayuje āśvayujāni
Vocativeāśvayuja āśvayuje āśvayujāni
Accusativeāśvayujam āśvayuje āśvayujāni
Instrumentalāśvayujena āśvayujābhyām āśvayujaiḥ
Dativeāśvayujāya āśvayujābhyām āśvayujebhyaḥ
Ablativeāśvayujāt āśvayujābhyām āśvayujebhyaḥ
Genitiveāśvayujasya āśvayujayoḥ āśvayujānām
Locativeāśvayuje āśvayujayoḥ āśvayujeṣu

Compound āśvayuja -

Adverb -āśvayujam -āśvayujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria