Declension table of āśvayuja

Deva

MasculineSingularDualPlural
Nominativeāśvayujaḥ āśvayujau āśvayujāḥ
Vocativeāśvayuja āśvayujau āśvayujāḥ
Accusativeāśvayujam āśvayujau āśvayujān
Instrumentalāśvayujena āśvayujābhyām āśvayujaiḥ āśvayujebhiḥ
Dativeāśvayujāya āśvayujābhyām āśvayujebhyaḥ
Ablativeāśvayujāt āśvayujābhyām āśvayujebhyaḥ
Genitiveāśvayujasya āśvayujayoḥ āśvayujānām
Locativeāśvayuje āśvayujayoḥ āśvayujeṣu

Compound āśvayuja -

Adverb -āśvayujam -āśvayujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria