Declension table of ?āśvapatā

Deva

FeminineSingularDualPlural
Nominativeāśvapatā āśvapate āśvapatāḥ
Vocativeāśvapate āśvapate āśvapatāḥ
Accusativeāśvapatām āśvapate āśvapatāḥ
Instrumentalāśvapatayā āśvapatābhyām āśvapatābhiḥ
Dativeāśvapatāyai āśvapatābhyām āśvapatābhyaḥ
Ablativeāśvapatāyāḥ āśvapatābhyām āśvapatābhyaḥ
Genitiveāśvapatāyāḥ āśvapatayoḥ āśvapatānām
Locativeāśvapatāyām āśvapatayoḥ āśvapatāsu

Adverb -āśvapatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria