सुबन्तावली ?आश्वपता

Roma

स्त्रीएकद्विबहु
प्रथमाआश्वपता आश्वपते आश्वपताः
सम्बोधनम्आश्वपते आश्वपते आश्वपताः
द्वितीयाआश्वपताम् आश्वपते आश्वपताः
तृतीयाआश्वपतया आश्वपताभ्याम् आश्वपताभिः
चतुर्थीआश्वपतायै आश्वपताभ्याम् आश्वपताभ्यः
पञ्चमीआश्वपतायाः आश्वपताभ्याम् आश्वपताभ्यः
षष्ठीआश्वपतायाः आश्वपतयोः आश्वपतानाम्
सप्तमीआश्वपतायाम् आश्वपतयोः आश्वपतासु

अव्यय ॰आश्वपतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria