Declension table of āśvapata

Deva

NeuterSingularDualPlural
Nominativeāśvapatam āśvapate āśvapatāni
Vocativeāśvapata āśvapate āśvapatāni
Accusativeāśvapatam āśvapate āśvapatāni
Instrumentalāśvapatena āśvapatābhyām āśvapataiḥ
Dativeāśvapatāya āśvapatābhyām āśvapatebhyaḥ
Ablativeāśvapatāt āśvapatābhyām āśvapatebhyaḥ
Genitiveāśvapatasya āśvapatayoḥ āśvapatānām
Locativeāśvapate āśvapatayoḥ āśvapateṣu

Compound āśvapata -

Adverb -āśvapatam -āśvapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria