Declension table of āśvamedhika

Deva

NeuterSingularDualPlural
Nominativeāśvamedhikam āśvamedhike āśvamedhikāni
Vocativeāśvamedhika āśvamedhike āśvamedhikāni
Accusativeāśvamedhikam āśvamedhike āśvamedhikāni
Instrumentalāśvamedhikena āśvamedhikābhyām āśvamedhikaiḥ
Dativeāśvamedhikāya āśvamedhikābhyām āśvamedhikebhyaḥ
Ablativeāśvamedhikāt āśvamedhikābhyām āśvamedhikebhyaḥ
Genitiveāśvamedhikasya āśvamedhikayoḥ āśvamedhikānām
Locativeāśvamedhike āśvamedhikayoḥ āśvamedhikeṣu

Compound āśvamedhika -

Adverb -āśvamedhikam -āśvamedhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria