Declension table of āśvamedhika

Deva

MasculineSingularDualPlural
Nominativeāśvamedhikaḥ āśvamedhikau āśvamedhikāḥ
Vocativeāśvamedhika āśvamedhikau āśvamedhikāḥ
Accusativeāśvamedhikam āśvamedhikau āśvamedhikān
Instrumentalāśvamedhikena āśvamedhikābhyām āśvamedhikaiḥ āśvamedhikebhiḥ
Dativeāśvamedhikāya āśvamedhikābhyām āśvamedhikebhyaḥ
Ablativeāśvamedhikāt āśvamedhikābhyām āśvamedhikebhyaḥ
Genitiveāśvamedhikasya āśvamedhikayoḥ āśvamedhikānām
Locativeāśvamedhike āśvamedhikayoḥ āśvamedhikeṣu

Compound āśvamedhika -

Adverb -āśvamedhikam -āśvamedhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria