Declension table of ?āśvalāyanaśākhā

Deva

FeminineSingularDualPlural
Nominativeāśvalāyanaśākhā āśvalāyanaśākhe āśvalāyanaśākhāḥ
Vocativeāśvalāyanaśākhe āśvalāyanaśākhe āśvalāyanaśākhāḥ
Accusativeāśvalāyanaśākhām āśvalāyanaśākhe āśvalāyanaśākhāḥ
Instrumentalāśvalāyanaśākhayā āśvalāyanaśākhābhyām āśvalāyanaśākhābhiḥ
Dativeāśvalāyanaśākhāyai āśvalāyanaśākhābhyām āśvalāyanaśākhābhyaḥ
Ablativeāśvalāyanaśākhāyāḥ āśvalāyanaśākhābhyām āśvalāyanaśākhābhyaḥ
Genitiveāśvalāyanaśākhāyāḥ āśvalāyanaśākhayoḥ āśvalāyanaśākhānām
Locativeāśvalāyanaśākhāyām āśvalāyanaśākhayoḥ āśvalāyanaśākhāsu

Adverb -āśvalāyanaśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria