सुबन्तावली ?आश्वलायनशाखाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | आश्वलायनशाखा | आश्वलायनशाखे | आश्वलायनशाखाः |
सम्बोधनम् | आश्वलायनशाखे | आश्वलायनशाखे | आश्वलायनशाखाः |
द्वितीया | आश्वलायनशाखाम् | आश्वलायनशाखे | आश्वलायनशाखाः |
तृतीया | आश्वलायनशाखया | आश्वलायनशाखाभ्याम् | आश्वलायनशाखाभिः |
चतुर्थी | आश्वलायनशाखायै | आश्वलायनशाखाभ्याम् | आश्वलायनशाखाभ्यः |
पञ्चमी | आश्वलायनशाखायाः | आश्वलायनशाखाभ्याम् | आश्वलायनशाखाभ्यः |
षष्ठी | आश्वलायनशाखायाः | आश्वलायनशाखयोः | आश्वलायनशाखानाम् |
सप्तमी | आश्वलायनशाखायाम् | आश्वलायनशाखयोः | आश्वलायनशाखासु |