Declension table of āśvalāyana

Deva

NeuterSingularDualPlural
Nominativeāśvalāyanam āśvalāyane āśvalāyanāni
Vocativeāśvalāyana āśvalāyane āśvalāyanāni
Accusativeāśvalāyanam āśvalāyane āśvalāyanāni
Instrumentalāśvalāyanena āśvalāyanābhyām āśvalāyanaiḥ
Dativeāśvalāyanāya āśvalāyanābhyām āśvalāyanebhyaḥ
Ablativeāśvalāyanāt āśvalāyanābhyām āśvalāyanebhyaḥ
Genitiveāśvalāyanasya āśvalāyanayoḥ āśvalāyanānām
Locativeāśvalāyane āśvalāyanayoḥ āśvalāyaneṣu

Compound āśvalāyana -

Adverb -āśvalāyanam -āśvalāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria