Declension table of āśvalāyana

Deva

MasculineSingularDualPlural
Nominativeāśvalāyanaḥ āśvalāyanau āśvalāyanāḥ
Vocativeāśvalāyana āśvalāyanau āśvalāyanāḥ
Accusativeāśvalāyanam āśvalāyanau āśvalāyanān
Instrumentalāśvalāyanena āśvalāyanābhyām āśvalāyanaiḥ āśvalāyanebhiḥ
Dativeāśvalāyanāya āśvalāyanābhyām āśvalāyanebhyaḥ
Ablativeāśvalāyanāt āśvalāyanābhyām āśvalāyanebhyaḥ
Genitiveāśvalāyanasya āśvalāyanayoḥ āśvalāyanānām
Locativeāśvalāyane āśvalāyanayoḥ āśvalāyaneṣu

Compound āśvalāyana -

Adverb -āśvalāyanam -āśvalāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria