Declension table of ?āśvabala

Deva

MasculineSingularDualPlural
Nominativeāśvabalaḥ āśvabalau āśvabalāḥ
Vocativeāśvabala āśvabalau āśvabalāḥ
Accusativeāśvabalam āśvabalau āśvabalān
Instrumentalāśvabalena āśvabalābhyām āśvabalaiḥ āśvabalebhiḥ
Dativeāśvabalāya āśvabalābhyām āśvabalebhyaḥ
Ablativeāśvabalāt āśvabalābhyām āśvabalebhyaḥ
Genitiveāśvabalasya āśvabalayoḥ āśvabalānām
Locativeāśvabale āśvabalayoḥ āśvabaleṣu

Compound āśvabala -

Adverb -āśvabalam -āśvabalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria