सुबन्तावली ?आश्वबल

Roma

पुमान्एकद्विबहु
प्रथमाआश्वबलः आश्वबलौ आश्वबलाः
सम्बोधनम्आश्वबल आश्वबलौ आश्वबलाः
द्वितीयाआश्वबलम् आश्वबलौ आश्वबलान्
तृतीयाआश्वबलेन आश्वबलाभ्याम् आश्वबलैः आश्वबलेभिः
चतुर्थीआश्वबलाय आश्वबलाभ्याम् आश्वबलेभ्यः
पञ्चमीआश्वबलात् आश्वबलाभ्याम् आश्वबलेभ्यः
षष्ठीआश्वबलस्य आश्वबलयोः आश्वबलानाम्
सप्तमीआश्वबले आश्वबलयोः आश्वबलेषु

समास आश्वबल

अव्यय ॰आश्वबलम् ॰आश्वबलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria