Declension table of āśvāsana

Deva

NeuterSingularDualPlural
Nominativeāśvāsanam āśvāsane āśvāsanāni
Vocativeāśvāsana āśvāsane āśvāsanāni
Accusativeāśvāsanam āśvāsane āśvāsanāni
Instrumentalāśvāsanena āśvāsanābhyām āśvāsanaiḥ
Dativeāśvāsanāya āśvāsanābhyām āśvāsanebhyaḥ
Ablativeāśvāsanāt āśvāsanābhyām āśvāsanebhyaḥ
Genitiveāśvāsanasya āśvāsanayoḥ āśvāsanānām
Locativeāśvāsane āśvāsanayoḥ āśvāsaneṣu

Compound āśvāsana -

Adverb -āśvāsanam -āśvāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria