Declension table of āśvāsaka

Deva

NeuterSingularDualPlural
Nominativeāśvāsakam āśvāsake āśvāsakāni
Vocativeāśvāsaka āśvāsake āśvāsakāni
Accusativeāśvāsakam āśvāsake āśvāsakāni
Instrumentalāśvāsakena āśvāsakābhyām āśvāsakaiḥ
Dativeāśvāsakāya āśvāsakābhyām āśvāsakebhyaḥ
Ablativeāśvāsakāt āśvāsakābhyām āśvāsakebhyaḥ
Genitiveāśvāsakasya āśvāsakayoḥ āśvāsakānām
Locativeāśvāsake āśvāsakayoḥ āśvāsakeṣu

Compound āśvāsaka -

Adverb -āśvāsakam -āśvāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria