Declension table of āśvāsaka

Deva

MasculineSingularDualPlural
Nominativeāśvāsakaḥ āśvāsakau āśvāsakāḥ
Vocativeāśvāsaka āśvāsakau āśvāsakāḥ
Accusativeāśvāsakam āśvāsakau āśvāsakān
Instrumentalāśvāsakena āśvāsakābhyām āśvāsakaiḥ āśvāsakebhiḥ
Dativeāśvāsakāya āśvāsakābhyām āśvāsakebhyaḥ
Ablativeāśvāsakāt āśvāsakābhyām āśvāsakebhyaḥ
Genitiveāśvāsakasya āśvāsakayoḥ āśvāsakānām
Locativeāśvāsake āśvāsakayoḥ āśvāsakeṣu

Compound āśvāsaka -

Adverb -āśvāsakam -āśvāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria