Declension table of āśva

Deva

MasculineSingularDualPlural
Nominativeāśvaḥ āśvau āśvāḥ
Vocativeāśva āśvau āśvāḥ
Accusativeāśvam āśvau āśvān
Instrumentalāśvena āśvābhyām āśvaiḥ āśvebhiḥ
Dativeāśvāya āśvābhyām āśvebhyaḥ
Ablativeāśvāt āśvābhyām āśvebhyaḥ
Genitiveāśvasya āśvayoḥ āśvānām
Locativeāśve āśvayoḥ āśveṣu

Compound āśva -

Adverb -āśvam -āśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria