Declension table of ?āśuśravas

Deva

MasculineSingularDualPlural
Nominativeāśuśravāḥ āśuśravasau āśuśravasaḥ
Vocativeāśuśravaḥ āśuśravasau āśuśravasaḥ
Accusativeāśuśravasam āśuśravasau āśuśravasaḥ
Instrumentalāśuśravasā āśuśravobhyām āśuśravobhiḥ
Dativeāśuśravase āśuśravobhyām āśuśravobhyaḥ
Ablativeāśuśravasaḥ āśuśravobhyām āśuśravobhyaḥ
Genitiveāśuśravasaḥ āśuśravasoḥ āśuśravasām
Locativeāśuśravasi āśuśravasoḥ āśuśravaḥsu

Compound āśuśravas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria