Declension table of āśukavi

Deva

MasculineSingularDualPlural
Nominativeāśukaviḥ āśukavī āśukavayaḥ
Vocativeāśukave āśukavī āśukavayaḥ
Accusativeāśukavim āśukavī āśukavīn
Instrumentalāśukavinā āśukavibhyām āśukavibhiḥ
Dativeāśukavaye āśukavibhyām āśukavibhyaḥ
Ablativeāśukaveḥ āśukavibhyām āśukavibhyaḥ
Genitiveāśukaveḥ āśukavyoḥ āśukavīnām
Locativeāśukavau āśukavyoḥ āśukaviṣu

Compound āśukavi -

Adverb -āśukavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria