Declension table of āśuga

Deva

NeuterSingularDualPlural
Nominativeāśugam āśuge āśugāni
Vocativeāśuga āśuge āśugāni
Accusativeāśugam āśuge āśugāni
Instrumentalāśugena āśugābhyām āśugaiḥ
Dativeāśugāya āśugābhyām āśugebhyaḥ
Ablativeāśugāt āśugābhyām āśugebhyaḥ
Genitiveāśugasya āśugayoḥ āśugānām
Locativeāśuge āśugayoḥ āśugeṣu

Compound āśuga -

Adverb -āśugam -āśugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria