Declension table of āśubodha

Deva

MasculineSingularDualPlural
Nominativeāśubodhaḥ āśubodhau āśubodhāḥ
Vocativeāśubodha āśubodhau āśubodhāḥ
Accusativeāśubodham āśubodhau āśubodhān
Instrumentalāśubodhena āśubodhābhyām āśubodhaiḥ āśubodhebhiḥ
Dativeāśubodhāya āśubodhābhyām āśubodhebhyaḥ
Ablativeāśubodhāt āśubodhābhyām āśubodhebhyaḥ
Genitiveāśubodhasya āśubodhayoḥ āśubodhānām
Locativeāśubodhe āśubodhayoḥ āśubodheṣu

Compound āśubodha -

Adverb -āśubodham -āśubodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria