Declension table of āśu

Deva

NeuterSingularDualPlural
Nominativeāśu āśunī āśūni
Vocativeāśu āśunī āśūni
Accusativeāśu āśunī āśūni
Instrumentalāśunā āśubhyām āśubhiḥ
Dativeāśune āśubhyām āśubhyaḥ
Ablativeāśunaḥ āśubhyām āśubhyaḥ
Genitiveāśunaḥ āśunoḥ āśūnām
Locativeāśuni āśunoḥ āśuṣu

Compound āśu -

Adverb -āśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria