Declension table of āśrita

Deva

NeuterSingularDualPlural
Nominativeāśritam āśrite āśritāni
Vocativeāśrita āśrite āśritāni
Accusativeāśritam āśrite āśritāni
Instrumentalāśritena āśritābhyām āśritaiḥ
Dativeāśritāya āśritābhyām āśritebhyaḥ
Ablativeāśritāt āśritābhyām āśritebhyaḥ
Genitiveāśritasya āśritayoḥ āśritānām
Locativeāśrite āśritayoḥ āśriteṣu

Compound āśrita -

Adverb -āśritam -āśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria