Declension table of āśrita

Deva

MasculineSingularDualPlural
Nominativeāśritaḥ āśritau āśritāḥ
Vocativeāśrita āśritau āśritāḥ
Accusativeāśritam āśritau āśritān
Instrumentalāśritena āśritābhyām āśritaiḥ āśritebhiḥ
Dativeāśritāya āśritābhyām āśritebhyaḥ
Ablativeāśritāt āśritābhyām āśritebhyaḥ
Genitiveāśritasya āśritayoḥ āśritānām
Locativeāśrite āśritayoḥ āśriteṣu

Compound āśrita -

Adverb -āśritam -āśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria