Declension table of āśri

Deva

FeminineSingularDualPlural
Nominativeāśriḥ āśrī āśrayaḥ
Vocativeāśre āśrī āśrayaḥ
Accusativeāśrim āśrī āśrīḥ
Instrumentalāśryā āśribhyām āśribhiḥ
Dativeāśryai āśraye āśribhyām āśribhyaḥ
Ablativeāśryāḥ āśreḥ āśribhyām āśribhyaḥ
Genitiveāśryāḥ āśreḥ āśryoḥ āśrīṇām
Locativeāśryām āśrau āśryoḥ āśriṣu

Compound āśri -

Adverb -āśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria